वांछित मन्त्र चुनें

अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णाम् । अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ सन्तं॑ तनू॒पाम् ॥

अंग्रेज़ी लिप्यंतरण

agnir iṣāṁ sakhye dadātu na īśe yo vāryāṇām | agniṁ toke tanaye śaśvad īmahe vasuṁ santaṁ tanūpām ||

पद पाठ

अ॒ग्निः । इ॒षाम् । स॒ख्ये । द॒दा॒तु॒ । नः॒ । ईशे॑ । यः । वार्या॑णाम् । अ॒ग्निम् । तो॒के । तन॑ये । शश्व॑त् । ई॒म॒हे॒ । वसु॑म् । सन्त॑म् । त॒नू॒ऽपाम् ॥ ८.७१.१३

ऋग्वेद » मण्डल:8» सूक्त:71» मन्त्र:13 | अष्टक:6» अध्याय:5» वर्ग:13» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यों ! (नः) हम लोगों की स्तुति प्रार्थना और विनयवाक्य (अच्छ) उस ईश्वर की ओर जाएँ, (शीरशोचिषम्) जिसका तेज सर्वत्र व्याप्त है और जो (दर्शतम्) परम दर्शनीय है तथा (यज्ञासः) हमारे सर्व यज्ञादि शुभकर्म (नमसा) आदर के साथ (अच्छ) उस परम पिता की ओर जाएँ, जो ईश (पुरुवसुम्) समस्त सम्पत्तियों का स्वामी है और (ऊतये) अपनी-अपनी रक्षा और साहाय्य के लिये (पुरुप्रशस्तम्) जिसकी स्तुति सब करते हैं ॥१०॥
भावार्थभाषाः - हमारे जितने शुभकर्म धन और पुत्रादिक हों, वे सब ईश्वर के लिये ही होवें ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! नोऽस्माकम्। गिरः। ऊतये=रक्षायै तमग्निम्। अच्छ=अभिलक्ष्य। यन्तु। एवमेव। यज्ञासः=यज्ञाः। नमसा=सत्कारेण सह। तमच्छ यन्तु। कीदृशं तम्। शीरशोचिषम्=व्याप्ततेजस्कम्। पुनः। दर्शतं=दर्शनीयम्। पुरुवसुम्=बहुधनम्। पुरुप्रशस्तम्=बहुभिः प्रशंसनीयम् ॥१०॥